Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत उपसर्ग, अव्यय वस्तुनिष्ठ प्रशनोतर | Sanskrit Important Question

संस्कृत उपसर्ग, अव्यय वस्तुनिष्ठ प्रशनोतर: संस्कृत प्रशनोतर की इस पोस्ट में संस्कृत के उपसर्ग एवं अव्यय से संबंधित महत्वपूर्ण प्रश्नों का संग्रह दिया गया है जो सभी प्रतियोगी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है संस्कृत के नोट्स एवं प्रश्नों की पीडीएफ़ डाउनलोड करने के लिए पोस्ट के अंत मे लिंक दिया गया है जिस पर क्लिक करके पीडीएफ़ डाउनलोड कर सकते है (Sanskrit Important Question) उपसर्ग अव्यय वस्तुनिष्ठ प्रशन

संस्कृत उपसर्ग, अव्यय वस्तुनिष्ठ प्रशनोतर

[1] कस्मिन् शब्दे ‘अनु’ उपसर्ग: नास्ति-
(1) अन्वेषणम्
(2) अनूदित:
(3) अनुभव:
(4) अनुपयोगिनः✓

[2] ‘निःस्वार्थ:’ अस्मिन् पदे उपसर्ग: अस्ति-
(1) नि
(2) नि:
(3) निस्✓
(4) निर्

[3] ‘धिक्’ अव्यस्य अर्थ: अस्ति-
(1) निन्दा✓
(2) श्लाघा
(3) प्रशंसा
(4) सर्वे

[4] ‘सम्’ उपसर्गस्य योगे कः उपयुक्त: नास्ति-
(1) संस्कर्ताः
(2) सम्मानम्
(3) समुचितः
(4) समदृष्टा✓

[5] प्रादयः कथ्यन्ते-
(1) उपसर्गा:✓
(2) प्रत्यया:
(3) कृदन्ता:
(4) तद्धिताः

[6] ‘स्वयंसेवक:’ पदे उपसर्ग:/ अव्यय: अस्ति-
(1) सु
(2) स्व
(3) स्वयं✓
(4) सेवकः

[7] उपसर्गदृष्ट्या असुमेलितमस्ति-
(1) अनुकरोति
(2) अन्वीक्षणम्
(3) अनृतम्✓
(4) अन्विति:

[8] ‘उन्नति:’ पदे उपसर्ग: अस्ति-
(1) उन्
(2) उद्✓
(3) उत्
(4) उपर्युक्त सभी

[9] ‘प्राङ्मुख:’ पदे प्रयुक्त: उपसर्ग: / अव्यय अस्ति-
(1) प्र
(2) प्राक्✓
(3) प्राङ्
(4) आङ्

[10] निम्नांकितेषु मूलोपसर्ग: नास्ति-
(1) सम✓
(2) परि
(3) नि
(4) उद्

[11] ‘आरात्’ इति एतत्-
(1) क्रियापदम्
(2) नामपदम्
(3) उपसर्ग:
(4) अव्ययम्✓

[12] ‘श्रुत्वा’ इति पदम्-
(1) नामपदम्
(2) क्रियापदम्
(3) क्त्वान्ताव्ययम्✓
(4) ल्यबन्ताव्ययम्

[13] ‘अव्यय’ संज्ञा भवति-
(1) स्वरादिगणशब्दानां
(2) निपातानां
(3) उभौ✓
(4) उभावेव न

[14] निम्नांकितेषु यौगिकाव्ययशब्द: नास्ति-
(1) लिखित्वा
(2) हि✓
(3) यथा
(4) यथाशक्ति

[15] निम्नांकितेषु अव्युत्पन्नव्ययशब्दः वर्तते-
(1) द्रष्टुम्
(2) तथा
(3) खलु✓
(4) कुतः

[16] निम्नांकितेषु अव्ययशब्दः नास्ति-
(1) पठित्वा
(2) यथागति
(3) पञ्चगङ्गम्
(4) पठति✓

[17] निम्नांकितेषु अव्ययशब्दः नास्ति-
(1) लता
(2) मधुरं
(3) अहं
(4) ज्ञातुम्✓

[18] कास्मिन् शब्दे ‘परा’ उपसर्गस्य प्रयोगः नाभवत्-
(1) पराक्रम:
(2) पराजय:
(3) पराभव:
(4) पराधीन:✓

[19] उपसर्गाः भवन्ति-
(1) द्वादश
(2) द्वाविंशति:✓
(3) द्वात्रिंशत्
(4) विंशति:

[20] निम्नांङिकतेषु उपसर्गदृष्टया असुमेलितं पदमस्ति-
(1) अनुगमनम्
(2) अनुपयोगिनः✓
(3) अनुकरोति
(4) अन्वयः

[21] कस्मिन् विकल्पे द्वयाधिक-उपसर्गा: प्रयुक्ता:-
(1) आध्यात्मिकम्
(2) अव्यावहारिकम्✓
(3) सम्भावयितुम्
(4) संविधानम्

[22] ‘निष्ठा’ पदे प्रयुक्त: उपसर्ग: अस्ति-
(1) नि✓
(2) तिस्
(3) निर्
(4) कोSपि न

[23] कस्मिन् विकल्पे ‘सु’ उपसर्ग: नास्ति-
(1) सुशील:
(2) स्वागतम्
(3) सुरेश:✓
(4) सूक्ति:

[24] ‘समाचार:’ इत्यस्मिन् पदे कति उपसर्गा:-
(1) एक
(2) द्वौ✓
(3) त्रय:
(4) शून्य:

[25] ‘आदर:’ इत्यस्य विरुद्धशब्द:-
(1) दुष्टता
(2) अनादर:✓
(3) कोप:
(4) सम्मान:

[26] ‘व्यवहार:’ पदेSस्मिन् कति उपसर्गा: सन्ति-
(1) एक:
(2) द्वौ✓
(3) त्रय:
(4) उपसर्गा: न सन्ति

[27] प्रादय: भवन्ति-
(1) द्वौ
(2) द्वादश
(3) द्वाविंशति✓
(4) द्वात्रिंशत्

[28] उपसर्गदृष्ट्या असुमेलित: विकल्प: वर्तते-
(1) स्वल्पम्✓
(2) स्वार्थम्
(3) स्वाभिमानम्
(4) स्वदेश:

[29] ‘व्यवहरति’ पदे कति उपसर्गाः प्रयुक्ता:-
(1) एक:
(2) द्वौ✓
(3) त्रय:
(4) एकोSपि न

[30] कस्मिन् विकल्पे ‘प्र’ उपसर्ग: नास्ति-
(1) प्रदेश:
(2) प्रार्थना
(3) प्राचार्य:
(4) प्रथा✓

Download Sanskrit Handwritten Notes PDF
उपसर्ग अव्यय वस्तुनिष्ठ प्रशन
Syllabus, Exam PatternPrevious Year Question PaperCurrent AffairsHistory Notes
Geography NotesPolitical Science NotesCulture NotesPsychology Notes
Hindi NotesSanskrit & English NotesScience NotesManagement Notes
Teaching Methods NotesMath & Reasoning NotesComputer Notes Environment Notes

Leave a Comment