Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 12 | Sanskrit Objective Question PDF

इस पोस्ट में संस्कृत विषय के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 12 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 12 | Sanskrit Objective Question PDF

प्रश्न 1.‘दा’ धातोः लट्लकारे प्रथमपुरुष-बहुवचनस्य रूपमस्ति
(क) ददति ✅
(ख) ददन्ति
(ग) ददाति
(घ) ददाम।

प्रश्न 2.‘दृश्धातोः लुट्लकारे मध्यमपुरुषः एकवचनस्य रूपमस्ति ‘
(क) पश्यसि
(ख) द्रक्ष्यति
(ग) द्रक्ष्यसि ✅
(घ) द्रक्ष्यथः।

प्रश्न 3.‘रुच्’ धातोः लट्लकारे उत्तमपुरुषः द्विवचनस्य रूपमस्ति ……………………………..
(क) रोचते
(ख) रोचावहे
(ग) रोचामहे
(घ) रोचे

प्रश्न 4.तेषु ज्येष्ठतर: ……………………………..
(क) अवदन्
(ख) अवदः ✅
(ग) अवदम्
(घ) अवदत्

प्रश्न 5.बुद्धिहीनाः …………………………….. यथा ते सिंहकारकाः।
(क) विनश्यति।
(ख) विनश्यामः
(ग) विनश्यन्ति ✅
(घ) विनश्यर्थः।

प्रश्न 6.…………………………….. ते धूर्ततायाः फलम्।।
(क) लप्स्यन्ते। ✅
(ख) लप्स्य ते।
(ग) लप्स्ये ते
(घ) लप्स्ये।

प्रश्न 7.वाग्भट्टःहम्मीरस्य पितामहः ……………………………..
(क) आसन्।
(ख) आसम्
(ग) आस्मः
(घ) आसीत्। ✅

प्रश्न 8.गजस्य दन्ताः दर्शनस्य अन्ये ……………………………..
(क) भवन्ति ✅
(ख) भवति
(ग) भवामि
(घ) भवामः।

प्रश्न 9.…………………………….. नद्यः स्वयमेव नाम्भः।
(क) पिबति
(ख) पिबन्ति ✅
(ग) पिबसि
(घ) पिबथः।

प्रश्न 10.‘तृणैर्गुणत्वमापन्नेः’ …………………………….. मत्तदन्तिनः।
(क) बध्यते
(ख) बध्येते
(ग) बध्ये
(घ) बध्यन्ते। ✅

प्रश्न 11.महर्षिः पाणिनीः अष्टाध्यायीं रचितवान्र खांकितपदे प्रत्ययास्ति-
(क) तुमुन्
(ख) ल्यप्
(ग) क्तवतु ✅
(घ) क्त्वा

प्रश्न 12.कर्गदे किमपि लिखितुं प्रवृत्तःअत्र रेखांकितपदे कः प्रत्ययः?
(क) क्त्वा
(ख) तुमुन् ✅
(ग) क्त
(घ) ल्यप्

प्रश्न 13.‘पठित्वा’ इति शब्दः कस्य प्रत्ययस्य उदाहरणम् अस्ति ?
(क) शानच्
(ख) ल्यप्
(ग) क्त्वा ✅
(घ) तुमुन्

प्रश्न 14.छात्राः पठितुम्’ विद्यालयं गच्छन्ति-रेखांकितपदे प्रत्ययास्ति
(क) तुमुन् ✅
(ख) क्त्वा
(ग) ल्यप्
(घ) तव्य

प्रश्न 15.‘ज्ञात्वा प्रसन्नता जाता’-रेखांकितपदे प्रत्ययास्ति
(क) यत्।
(ख) क्त्वा ✅
(ग) ल्यप्
(घ) तरम्।

प्रश्न 16.‘मेवाडक्षेत्रमपि भ्रमणार्थं गन्तुं शक्यते’-रेखांकितपदे प्रत्ययास्ति
(क) तव्यत्
(ख) क्त्वा
(ग) तमप्
(घ) तुमुन् ✅

प्रश्न 17.‘प्रतापगौरवकेन्दं विशेषरूपेण दष्टव्यम् अस्ति’रेखांकितपदे प्रत्ययास्ति
(क) तव्यत् ✅
(ख) तमप्
(ग) तुमुन्
(घ) क्त्वा

प्रश्न 18.‘सरलां पुत्रवधूरूपेण प्राप्य आत्मानं धन्यं मन्ये’रेखांकितपदे प्रत्ययास्ति–
(क) तुमुन्
(ख) क्त्वा
(ग) ल्यप् ✅
(घ) यत्

प्रश्न 19.‘इति उक्त्वा मां ताडितवन्त रेखांकितपदे प्रत्ययास्ति
(क) ल्यप्
(ख) तमप्
(ग) तरम्
(घ) क्त्वा ✅

प्रश्न 20.‘वृद्धं स्कन्धे निधाय गन्तव्यं प्रति प्रस्थित:’रेखांकितपदे प्रत्ययास्ति
(क) तव्यत् ✅
(ख) तमप्
(ग) क्त्वा
(घ) ल्यप्

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 12 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

Download Sanskrit Topic Wise Notes & Question