Join WhatsApp GroupJoin Now
Join Telegram GroupJoin Now

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 14 | Sanskrit Objective Question PDF

इस पोस्ट में संस्कृत विषय के महत्वपूर्ण वस्तुनिष्ठ प्रश्नों का संग्रह दिया गया है जो सभी परीक्षाओं के लिए बेहद ही उपयोगी एवं महत्वपूर्ण है। संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 14 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 14 | Sanskrit Objective Question PDF

प्रश्न 1.‘रामलक्ष्मणौ’ कस्य समासस्य उदाहरणम् अस्ति?
(क) द्विगुः ✅
(ख) बहुव्रीहिः।
(ग) द्वन्द्वः
(घ) कर्मधारयः।

प्रश्न 2,‘चर्ममांसरुधिरं संयोजितम्’-रेखांकितपदे समासः विद्यते
(क) द्वन्द्व ✅
(ख) द्विगु।
(ग) तत्पुरुष
(घ) अव्ययीभावे।

प्रश्न 3.‘विद्याधनं सर्वधनं प्रधानम्’-रेखांकितपदे समासः विद्यते
(क) बहुव्रीहिः
(ख) कर्मधारयः ✅
(ग) अव्ययीभावः
(घ) द्विगुः।

प्रश्न 4.‘युद्धरतानां वीराणाम्’-रेखांकितपदे समासः विद्यते
(क) द्वन्द्वः
(ख) द्विगुः।
(ग) बहुव्रीहिः
(घ) तत्पुरुषः। ✅

प्रश्न 5.‘सः प्रतिदिनं कार्यं करोति’-रेखांकितपदे समासः विद्यते–
(क) तत्परुषः
(ख) द्विगुः।
(ग) अव्ययीभावः ✅
(घ) कर्मधारयः।

प्रश्न 6.‘जगतः पितरौ वन्दे’-रेखांकितपदे समासः विद्यते
(क) द्वन्द्वः ✅
(ख) द्विगुः
(ग) कर्मधारयः
(घ) तत्पुरुषः।

प्रश्न 7.‘जनाः रामदेवरास्थानं प्रतिवर्ष पश्यन्ति’-रेखांकितपदे समासः विद्यते
(क) तत्पुरुषः
(ख) कर्मधारयः
(ग) द्वन्द्वः।
(घ) अव्ययीभावः। ✅

प्रश्न 8.‘तेन एव दिवारात्री भवतः’ -रेखांकितपदे समासः विद्यते-
(क) द्विगुः
(ख) द्वन्द्वः ✅
(ग) तत्पुरुषः
(घ) कर्मधारयः

प्रश्न 9.एतेषु पदेषु ‘अव्यय’ पदमस्ति
(क) सः
(ख) सर्वथा ✅
(ग) बालकः।
(घ) गच्छति।

प्रश्न 10.एषु पदेषु ‘अव्यय’ पदं नास्ति
(क) सुन्दरः ✅
(ख) बहिः
(ग) खलु।
(घ) अपि।

प्रश्न 11. रमेशः …………………………. संस्कृतं वदति। रिक्तस्थाने उचितं अव्ययं प्रयोगं कुरु।
(क) तूष्णीम्।
(ख) बहुधा ✅
(ग) यत्र
(घ) तर्हि।

प्रश्न 12.सः अकथयत्–‘धि मूर्ख! ………………………..भाव।”
(क) सम्प्रति
(ख) यावत्
(ग) तूष्णीं ✅
(घ) तर्हि।

प्रश्न 13.‘अधुना अहं गृहं गच्छामि’ अस्मिन् वाक्ये अव्ययशब्दः वर्तते
(क) अधुना ✅
(ख) अहम्।
(ग) गृहम्
(घ) गच्छामि।

प्रश्न 14.‘अतः आगच्छतु महानुभावः अत्र अव्ययपदमस्ति
(क) आ
(ख) गच्छतु
(ग) अतः ✅
(घ) महानुभावः।

प्रश्न 15.‘सर्वत्र ईश्वरः व्याप्तः अस्ति’-अत्र अव्ययपदमस्ति
(क) अस्ति
(ख) ईश्वरः
(ग) सर्वत्र ✅
(घ) व्याप्तः।

प्रश्न 16.‘अयं सर्वान् अपि खादिष्यति’-अत्र अव्ययपदमस्ति
(क) अपि ✅
(ख) अयं
(ग) खादिष्यति
(घ) सर्वान्।

प्रश्न 17.‘दीपनुतिः खलु शत्रुपरा’-अत्र अव्ययपदमस्ति
(क) शत्रु
(ख) खलु ✅
(ग) नुतिः
(घ) दीप।

प्रश्न 18.‘बालकाः गृहात् बहिः क्रीडन्ति’-अत्र अव्ययपद-मस्ति
(क) बहिः ✅
(ख) बालकाः
(ग) क्रीडन्ति।
(घ) गृहात्।

प्रश्न 19.‘अहं विरक्तः सदा तृप्त:’–अत्र अव्ययपदमस्ति
(क) तृप्तः
(ख) अहं
(ग) सदा ✅
(घ) विरक्तः।

प्रश्न 20.‘वयं समूहे तत्र गत्वा स्वच्छतां कृतवन्तः’-अत्र अव्ययपदमस्ति—
(क) समूहे
(ख) वयं
(ग) कृतवन्तः
(घ) तत्र। ✅

प्रश्न 21.“अस्माकं देशे स्वच्छताभियानं प्रचलति।” अस्मिन् वाक्ये सर्वनामपदं किम् ?
(क) अस्माकं ✅
(ख) देशे
(ग) स्वच्छताभियानम्
(घ) प्रचलति

प्रश्न 22.किं किं दास्यति भवान् ? अस्मिन् वाक्ये सर्वनामपदं किम् ?
(क) किम्
(ख) भवान् ✅
(ग) दास्यति
(घ) क ख उभयो: एव।

प्रश्न 23.‘तेन एव षड् ऋतवः भवन्ति।’ अस्मिन् वाक्ये सर्वनामपदं किम्?
(क) भवन्ति
(ख) षड्
(ग) एव
(घ) तेन ✅

प्रश्न 24.“माता मह्यं भुशुण्डीं न ददाति।” अस्मिन् वाक्ये सर्वनामपदं किम् ?
(क) ददाति
(ख) भुशुण्डी
(ग) मह्यं ✅
(घ) माता

प्रश्न 25.“एवं विचारयन्तौ तौ अनुबन्धः कृतवन्तौ।” अस्मिन् वाक्ये सर्वनामपदं किम् ?
(क) विचारयन्तौ
(ख) तौ ✅
(ग) कृतवन्तौ
(घ) एवं

प्रश्न 26.“सा अपि मनसि व्याकुला आसीत्।” अस्मिन् वाक्ये सर्वनामपदं किम्?
(क) सा ✅
(ख) मनसि
(ग) अपि
(घ) व्याकुला

प्रश्न 27.“अहं विद्यां विफलां न करोमि।” अस्मिन् वाक्ये सर्वनामपदं किम् ?
(क) विफलां
(ख) विद्या
(ग) अहं ✅
(घ) करोमि

प्रश्न 28.भवान् अवश्यमेव राजस्थानम् आगच्छतु।” अस्मिन् वाक्ये सर्वनामपदं किम् ?
(क) राजस्थानम्
(ख) भवान् ✅
(ग) अवश्यम्
(घ) एव

प्रश्न 29. समास होने पर क्त्वा प्रत्यय के स्थान पर आदेश हो जाता है
A – ल्यप् ✅
B – तुमुन्
C – क्यप्
D – ल्युट्

प्रश्न 30. शयाना मैं प्रत्यय है
A – आनुक्
B – क्तवा
C – शानच ✅
D – ल्युट्

संस्कृत वस्तुनिष्ठ प्रश्न पार्ट 14 | Sanskrit Objective Question PDF, sanskrit objective question pdf download, sanskrit objective type question in hindi, sanskrit objective book

Download Sanskrit Topic Wise Notes & Question